B 116-8 Ācārasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/8
Title: Ācārasāratantra
Dimensions: 31 x 11 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/325
Remarks:


Reel No. B 116-8 Inventory No. 157

Title Ācārasāratantra

Remarks An alternative title is Mahācīnācāratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 11.0 cm

Folios 59

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title cīna and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/325

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīdevyuvāca ||

mahācīnakramācāraḥ sūcito na prakāśītaḥ ||

idānīṃ kathayeśāna yadi (1) sneho sti māṃ prati ||

iti pṛṣṭaḥ purā devyā (!) kailāśaśikhare haraḥ

ciṃtayāmāsa manasā kiṃcid ākalitekṣaṇaḥ (!) || (fol. 65r12–65v1)

End

saṃ(2)vatsaraṃatidinaṃ prayatas trikālaṃ

śakro niṣevya vijayāṃ vidhinā vaṣiṭhaḥ (!) ||

jitvā balāsuram abhūd atha devarāja

prāpapya (!) vi(3)śvaśamanasya sa labdhakāmaḥ ||

ead rahasyam uditaṃ paramaṃ nigūḍhaṃ ||

kutrāpi naiva kamanīyam idaṃ kadācit ||

utkaṇṭḥayā tava ma(4)yā nanu pūrvavṛttaṃ ||

devī tvamapi (!) vidhinā pravidhīyatāṃ tat || || (fol. 77r1–4)

Colophon

ity ācārasārataṃtre haragaurīsaṃvāde paramarasyātirahasyakathane saṃvidākalpe saṃvicchodhanasvīkāravidhiḥ samāptaḥ paṭalaḥ || || (fol. 77r4–5)

Microfilm Details

Reel No. B 116/8

Date of Filming 07-10-1971

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.35, fol.65r

Catalogued by MS/SG

Date 03-07-2006

Bibliography