B 116-8 Ācārasāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/8
Title: Ācārasāratantra
Dimensions: 31 x 11 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/325
Remarks:
Reel No. B 116-8 Inventory No. 157
Title Ācārasāratantra
Remarks An alternative title is Mahācīnācāratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 11.0 cm
Folios 59
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title cīna and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/325
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīdevyuvāca ||
mahācīnakramācāraḥ sūcito na prakāśītaḥ ||
idānīṃ kathayeśāna yadi (1) sneho sti māṃ prati ||
iti pṛṣṭaḥ purā devyā (!) kailāśaśikhare haraḥ
ciṃtayāmāsa manasā kiṃcid ākalitekṣaṇaḥ (!) || (fol. 65r12–65v1)
End
saṃ(2)vatsaraṃatidinaṃ prayatas trikālaṃ
śakro niṣevya vijayāṃ vidhinā vaṣiṭhaḥ (!) ||
jitvā balāsuram abhūd atha devarāja
prāpapya (!) vi(3)śvaśamanasya sa labdhakāmaḥ ||
ead rahasyam uditaṃ paramaṃ nigūḍhaṃ ||
kutrāpi naiva kamanīyam idaṃ kadācit ||
utkaṇṭḥayā tava ma(4)yā nanu pūrvavṛttaṃ ||
devī tvamapi (!) vidhinā pravidhīyatāṃ tat || || (fol. 77r1–4)
Colophon
ity ācārasārataṃtre haragaurīsaṃvāde paramarasyātirahasyakathane saṃvidākalpe saṃvicchodhanasvīkāravidhiḥ samāptaḥ paṭalaḥ || || (fol. 77r4–5)
Microfilm Details
Reel No. B 116/8
Date of Filming 07-10-1971
Exposures 64
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.35, fol.65r
Catalogued by MS/SG
Date 03-07-2006
Bibliography